Verses 1-100
Original verse
Split verse, with word meanings
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥
Translation
Translation
I bow down to Govinda, the Supreme Bliss, the True Guru, who is the object of knowledge of all Vedanta doctrines, yet beyond the reach of the known instruments of perception.
सर्व
वेदान्त
सिद्धान्त
गोचरं
तम्
अगोचरम् ।
गोविन्दं परमानन्दं सत् गुरुम् प्रणतः अस्मि अहम् ॥ १ ॥
गोविन्दं परमानन्दं सत् गुरुम् प्रणतः अस्मि अहम् ॥ १ ॥
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ २ ॥
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ २ ॥
Translation
Translation
For all living creatures, a human birth is indeed rare.
Much more difficult is to attain full manhood.
Rarer than this is a Sattvic attitude in life;
Even after gaining all these rare chances, to have steadfastness on
the spiritual path as explained in Vaidika literature is yet rarer.
Much more so is to have a correct knowledge of the deep significances of the
scriptures. Discrimination between the Real and the unreal, a personal
experience of spiritual glory and ultimately to get fully established in
the living consciousness that the Self in me is the Self in all, these come
only later on and culminate in one's Liberation. This kind of a perfect
Liberation cannot be had without merits earned in millions of well lived lives.
जन्तूनाम्
नर
जन्म
दुर्लभम्
अतः
पुंस्
त्वम्
ततः
विप्रता
तस्मात् वैदिक धर्म मार्ग परता विद्वत्त्वम् अस्मात् परम् ।
आत्मा अनात्म विवेचनम् स्व अनुभवः ब्रह्मात्मना संस्थितिः
मुक्तिः न शत जन्म कोटि सुकृतैः पुण्यैः विना लभ्यते ॥ २ ॥
तस्मात् वैदिक धर्म मार्ग परता विद्वत्त्वम् अस्मात् परम् ।
आत्मा अनात्म विवेचनम् स्व अनुभवः ब्रह्मात्मना संस्थितिः
मुक्तिः न शत जन्म कोटि सुकृतैः पुण्यैः विना लभ्यते ॥ २ ॥
Verse goes here
Translation
Translation
Translation goes here
TODO
Verse goes here
Translation
Translation
Translation goes here
TODO