Select English Font Size

A A A A

Select Sanskrit Font Size

अम्बरीषः Ambarishaha Quiz Vocabulary quiz
Play 0:00 0:00

महाराजः अम्बरीषः श्रेष्ठः विष्णुभक्तः   ।   अम्बरीषस्य भक्त्या तुष्टः विष्णुः तदीयरक्षणार्थं सुदर्शनचक्रं वररूपेण दत्तवान् आसीत्   ।  
कदाचित् अम्बरीषः आवर्षे व्रतम् आचरितवान्   ।   व्रतस्य अन्तिमदिनत्रये उपवासं कृत्वा अन्तिम दिनस्य पूजां समाप्य यावत् भोजनार्थं सः उपविष्टवान् तावता दुर्वासाः तत्र आगतवान्   ।   "किञ्चित् तिष्ठतु   ।   नद्यां स्नात्वा आगच्छामि" इति उक्त्वा नदीं गतवान्   ।  

बहुकालानन्तरम् अपि दूर्वासाः प्रत्यागतवान्   ।   "शुभमुहूर्तः यावत् अतीतः भवेत् ततः पूर्वम् एव उपवासव्रतं समापनीयम्" इति उक्तवन्तः मुनयः अतिथयः   ।   गुरूणाम् आदेशानुसारं अम्बरीषः उपवासव्रतस्य समापनार्थं साङ्केतिकरूपेण तीर्थं स्वीकृतवान्   ।  

तत्समये दुर्वासाः तत्र आगतवान्   ।   प्रवृत्तं सर्वं दृष्ट्वा महता कोपेन "मम आगमनतः पूर्वम् उपवासव्रतं समापयन् भवान् मम अपमाननम् आचरितवान्" इति उक्त्वा स्वजटया भूमिं ताडितवान्   ।   तदा तत्र कश्चन राक्षसः उत्पन्नः   ।   सः राक्षसः अम्बरीषं मारयितुम् उध्युत्तः   ।   अम्बरीषः विष्णुचक्रं स्मृतवान्   ।   तदा अपरक्षणे विष्णुचक्रं राक्षसं मारयित्वा दुर्वाससः समीपम् आगच्छत्   ।  

एतेन दुर्वासाः भीतः धावन् देवेन्द्रसमीपं गतवान्   ।   देवेन्द्रः एतद्विषये असहायकतां प्रकटीकृतवान्   ।   ततः धावितः दुर्वासाः ब्रह्मणः समीपं गत्वा निराशया पुनः धावन् शिवसमीपं गतवान्   ।   शिवः अपि रक्षणदाने असहायः   ।   अन्ते दुर्वासाः वैकुण्ठं गत्वा विष्णुपादौ शरणं गतवान्   ।  

विष्णुः मन्दहासं प्रकटयन् "सुदर्शनचक्रस्य उपयोगः अम्बरीषस्य अधीनः   ।   सुदर्शनचक्रस्य कार्यं निरोध्दुम् अहम् अपि अशक्तः   ।   अतः भवान् अम्बरीषम् एव शरणं प्रार्थयतु " इति   ।  

अनन्योपायः दूर्वासाः अम्बरीषसमीपं गत्वा क्षमां प्रार्थितवान्   ।   अम्बरीषः विष्णुं स्मरन् चक्रं प्रतिस्वीकृतवान्   ।   दुर्वाससं आदरातिथ्येन सत्कृतवान्   ।