Select English Font Size

A A A A

Select Sanskrit Font Size


वाक्चातुर्यम्   Oratory skills

देवराजः कदाचित् कार्यनिमित्तं नगरं गतवान् कार्याणि समाप्य प्रत्यागच्छन् सः कस्यचित् आपणस्य पुरतः स्थितवान् सः राइकवानाम् आपणः

आपणस्वामी देवराजम् आदरातिथ्येन अन्तः आहूय "भवान् क्रीणातु मा वा क्रीणातु दर्शने का हानिः? एषः उत्तमः राइकवः मूल्यम् अपि अधिकम् यदि भवान् एतं धरति तर्हि जनाः भवन्तं भूखामिनं चिन्तयन्ति एकवारं धृत्वा किञ्चित् दूरं गत्वा आगच्छतु तावत्" इति उक्तवान् देवराजाय राङ्कवं धारितवान्

देवराजस्य परिचयम् अप्राप्तवान् इव आपणिकः उक्तवान् "उत्तमं राङ्कवं धृतवान् भवान् निश्चयेन भूखामी एव कश्चित् भवेत् सौभाग्येन अत्र उपस्थितः भवान् आगच्छतु आगच्छतु" इति

आपणिकस्य वाक्चातुर्येण सन्तुष्टः देवराजः धनं दत्त्वा राङ्कवं क्रीतवान्